Original

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ४ ॥

Segmented

ते समीक्ष्य समायान्तम् राम-प्रिय-चिकीर्षवः सहभार्याय रामाय क्षिप्रम् एव आचचक्षिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समीक्ष्य समीक्ष् pos=vi
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
राम राम pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
चिकीर्षवः चिकीर्षु pos=a,g=m,c=1,n=p
सहभार्याय सहभार्य pos=a,g=m,c=4,n=s
रामाय राम pos=n,g=m,c=4,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
आचचक्षिरे आचक्ष् pos=v,p=3,n=p,l=lit