Original

तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान् ।ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान् ॥ ३ ॥

Segmented

तत्र काषायिणो वृद्धान् वेत्र-पाणीन् सु अलंकृतान् ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सु समाहितान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
काषायिणो काषायिन् pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
वेत्र वेत्र pos=n,comp=y
पाणीन् पाणि pos=n,g=m,c=2,n=p
सु सु pos=i
अलंकृतान् अलंकृ pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
विष्ठितान् विष्ठा pos=va,g=m,c=2,n=p,f=part
द्वारि द्वार् pos=n,g=f,c=7,n=s
स्त्र्यध्यक्षान् स्त्र्यध्यक्ष pos=n,g=m,c=2,n=p
सु सु pos=i
समाहितान् समाहित pos=a,g=m,c=2,n=p