Original

करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम् ।प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥ २७ ॥

Segmented

करेणु-मातङ्ग-रथ-अश्व-संकुलम् महा-जन-ओघैः परिपूर्ण-चत्वरम् प्रभूत-रत्नम् बहु-पण्य-संचयम् ददर्श रामो रुचिरम् महापथम्

Analysis

Word Lemma Parse
करेणु करेणु pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
संकुलम् संकुल pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
जन जन pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
परिपूर्ण परिपृ pos=va,comp=y,f=part
चत्वरम् चत्वर pos=n,g=m,c=2,n=s
प्रभूत प्रभूत pos=a,comp=y
रत्नम् रत्न pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
पण्य पण्य pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
महापथम् महापथ pos=n,g=m,c=2,n=s