Original

स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः ।महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ २६ ॥

Segmented

स घोषवद्भिः च हयैः स नागैः पुरःसरैः स्वस्तिक-सूत-मागधैः महीयमानः प्रवरैः च वादकैः अभिष्टुतो वैश्रवणो यथा ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
घोषवद्भिः घोषवत् pos=a,g=m,c=3,n=p
pos=i
हयैः हय pos=n,g=m,c=3,n=p
pos=i
नागैः नाग pos=n,g=m,c=3,n=p
पुरःसरैः पुरःसर pos=a,g=m,c=3,n=p
स्वस्तिक स्वस्तिक pos=n,comp=y
सूत सूत pos=n,comp=y
मागधैः मागध pos=n,g=m,c=3,n=p
महीयमानः महीय् pos=va,g=m,c=1,n=s,f=part
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
pos=i
वादकैः वादक pos=n,g=m,c=3,n=p
अभिष्टुतो अभिष्टु pos=va,g=m,c=1,n=s,f=part
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यथा यथा pos=i
ययौ या pos=v,p=3,n=s,l=lit