Original

एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता ।लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ॥ २५ ॥

Segmented

एष श्रियम् गच्छति राघवो ऽद्य राज-प्रसादात् विपुल-अङ्गम् इष्यन् एते वयम् सर्व-समृद्ध-कामाः येषाम् अयम् नो भविता प्रशास्ता लाभो जनस्य अस्य यद् एष सर्वम् प्रपत्स्यते राष्ट्रम् इदम् चिराय

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
राघवो राघव pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
राज राजन् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
विपुल विपुल pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
इष्यन् इष् pos=va,g=m,c=1,n=s,f=part
एते एतद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सर्व सर्व pos=n,comp=y
समृद्ध समृध् pos=va,comp=y,f=part
कामाः काम pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भविता भू pos=v,p=3,n=s,l=lrt
प्रशास्ता प्रशास्तृ pos=n,g=m,c=1,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यद् यत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रपत्स्यते प्रपद् pos=v,p=3,n=s,l=lrt
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
चिराय चिराय pos=i