Original

स राघवस्तत्र कथाप्रलापं शुश्राव लोकस्य समागतस्य ।आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य ॥ २४ ॥

Segmented

स राघवस् तत्र कथा-प्रलापम् शुश्राव लोकस्य समागतस्य आत्म-अधिकाराः विविधाः च वाचः प्रहृः-रूपस्य पुरे जनस्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राघवस् राघव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कथा कथा pos=n,comp=y
प्रलापम् प्रलाप pos=n,g=m,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
लोकस्य लोक pos=n,g=m,c=6,n=s
समागतस्य समागम् pos=va,g=m,c=6,n=s,f=part
आत्म आत्मन् pos=n,comp=y
अधिकाराः अधिकार pos=n,g=f,c=2,n=p
विविधाः विविध pos=a,g=f,c=2,n=p
pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपस्य रूप pos=n,g=m,c=6,n=s
पुरे पुर pos=n,g=n,c=7,n=s
जनस्य जन pos=n,g=m,c=6,n=s