Original

ततो हलहलाशब्दस्तुमुलः समजायत ।तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ २३ ॥

Segmented

ततो हलहला शब्दः तुमुलः समजायत तस्य निष्क्रममाणस्य जन-ओघस्य समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
निष्क्रममाणस्य निष्क्रम् pos=va,g=m,c=6,n=s,f=part
जन जन pos=n,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
समन्ततः समन्ततः pos=i