Original

छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ।जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥ २२ ॥

Segmented

छत्र-चामर-पाणिः तु लक्ष्मणो राघव-अनुजः जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः

Analysis

Word Lemma Parse
छत्र छत्त्र pos=n,comp=y
चामर चामर pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
तु तु pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
जुगोप गुप् pos=v,p=1,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पृष्ठतः पृष्ठतस् pos=i