Original

स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः ॥ २१ ॥

Segmented

स पर्जन्य इव आकाशे स्वनवान् अभिनादयन् निकेतान् निर्ययौ श्रीमान् महा-अभ्रात् इव चन्द्रमाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
स्वनवान् स्वनवत् pos=a,g=m,c=1,n=s
अभिनादयन् अभिनादय् pos=va,g=m,c=1,n=s,f=part
निकेतान् निकेत pos=n,g=m,c=5,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अभ्रात् अभ्र pos=n,g=m,c=5,n=s
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s