Original

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ २० ॥

Segmented

हरि-युक्तम् सहस्राक्षो रथम् इन्द्र इव आशु-गम् प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया

Analysis

Word Lemma Parse
हरि हरि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
आशु आशु pos=a,comp=y
गम् pos=a,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
आस्थाय आस्था pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
ज्वलितः ज्वल् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s