Original

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २ ॥

Segmented

प्रास-कार्मुक-भृ युवभिः मृष्ट-कुण्डलैः अप्रमादिभिः एकाग्रैः सु अनुरक्तैः अधिष्ठिताम्

Analysis

Word Lemma Parse
प्रास प्रास pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
भृ भृ pos=va,g=m,c=3,n=p,f=part
युवभिः युवन् pos=n,g=m,c=3,n=p
मृष्ट मृज् pos=va,comp=y,f=part
कुण्डलैः कुण्डल pos=n,g=m,c=3,n=p
अप्रमादिभिः अप्रमादिन् pos=a,g=m,c=3,n=p
एकाग्रैः एकाग्र pos=a,g=m,c=3,n=p
सु सु pos=i
अनुरक्तैः अनुरञ्ज् pos=va,g=m,c=3,n=p,f=part
अधिष्ठिताम् अधिष्ठा pos=va,g=f,c=2,n=s,f=part