Original

मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसं ।करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ॥ १९ ॥

Segmented

मुष्णन्तम् इव चक्षूंषि प्रभया हेम-वर्चसम् करेणु-शिशु-कल्पैः च युक्तम् परम-वाजिभिः

Analysis

Word Lemma Parse
मुष्णन्तम् मुष् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
चक्षूंषि चक्षुस् pos=n,g=n,c=2,n=p
प्रभया प्रभा pos=n,g=f,c=3,n=s
हेम हेमन् pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
करेणु करेणु pos=n,comp=y
शिशु शिशु pos=n,comp=y
कल्पैः कल्प pos=n,g=m,c=3,n=p
pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p