Original

यादृशी परिषत्तत्र तादृशो दूत आगतः ।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १५ ॥

Segmented

यादृशी परिषत् तत्र तादृशो दूत आगतः ध्रुवम् अद्य एव माम् राजा यौवराज्ये ऽभिषेक्ष्यति

Analysis

Word Lemma Parse
यादृशी यादृश pos=a,g=f,c=1,n=s
परिषत् परिषद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
तादृशो तादृश pos=a,g=m,c=1,n=s
दूत दूत pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
अद्य अद्य pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt