Original

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।ततः संमानयामास सीतामिदमुवाच ह ॥ १२ ॥

Segmented

एवम् उक्तस् तु संहृष्टो नर-सिंहः महा-द्युतिः ततः संमानयामास सीताम् इदम् उवाच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
ततः ततस् pos=i
संमानयामास संमानय् pos=v,p=3,n=s,l=lit
सीताम् सीता pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i