Original

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १० ॥

Segmented

प्राञ्जलिस् तु सुखम् पृष्ट्वा विहार-शयन-आसने राज-पुत्रम् उवाच इदम् सुमन्त्रो राज-सत्कृतः

Analysis

Word Lemma Parse
प्राञ्जलिस् प्राञ्जलि pos=a,g=m,c=1,n=s
तु तु pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
विहार विहार pos=n,comp=y
शयन शयन pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सुमन्त्रो सुमन्त्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part