Original

स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ १ ॥

Segmented

स तद्-अन्तःपुर-द्वारम् समतीत्य जन-आकुलम् प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराण-विद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अन्तःपुर अन्तःपुर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
समतीत्य समती pos=vi
जन जन pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=2,n=s
प्रविविक्ताम् प्रविविक्त pos=a,g=f,c=2,n=s
ततः ततस् pos=i
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
पुराण पुराण pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s