Original

चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् ।सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ ८ ॥

Segmented

चन्द्र-अंशु-विकच-प्रख्यम् पाण्डुरम् रत्न-भूषितम् सज्जम् तिष्ठति रामस्य वाल-व्यजनम् उत्तमम्

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
विकच विकच pos=a,comp=y
प्रख्यम् प्रख्य pos=a,g=n,c=1,n=s
पाण्डुरम् पाण्डुर pos=a,g=n,c=1,n=s
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
सज्जम् सज्ज pos=a,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
वाल वाल pos=n,comp=y
व्यजनम् व्यजन pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s