Original

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ।सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ।पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥ ७ ॥

Segmented

क्षौद्रम् दधि-घृतम् लाजा दर्भाः सुमनसः पयः स लाजाः क्षीरिभिः छन्ना घटाः काञ्चन-राजताः पद्म-उत्पल-युताः भान्ति पूर्णाः परम-वारिणा

Analysis

Word Lemma Parse
क्षौद्रम् क्षौद्र pos=n,g=n,c=1,n=s
दधि दधि pos=n,comp=y
घृतम् घृत pos=n,g=n,c=1,n=s
लाजा लाज pos=n,g=m,c=1,n=p
दर्भाः दर्भ pos=n,g=m,c=1,n=p
सुमनसः सुमनस् pos=n,g=m,c=6,n=s
पयः पयस् pos=n,g=n,c=1,n=s
pos=i
लाजाः लाज pos=n,g=m,c=1,n=p
क्षीरिभिः क्षीरिन् pos=n,g=m,c=3,n=p
छन्ना छद् pos=va,g=m,c=1,n=p,f=part
घटाः घट pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=a,comp=y
राजताः राजत pos=a,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
वारिणा वारि pos=n,g=n,c=3,n=s