Original

प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः ।ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ ६ ॥

Segmented

प्राच्-वाहाः च ऊर्ध्व-वाहाः च तिर्यक्-वाहाः समाहिताः ताभ्यः च एव आहृतम् तोयम् समुद्रेभ्यः च सर्वशः

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
वाहाः वाह pos=a,g=m,c=1,n=p
pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
वाहाः वाह pos=a,g=m,c=1,n=p
pos=i
तिर्यक् तिर्यञ्च् pos=a,comp=y
वाहाः वाह pos=a,g=m,c=1,n=p
समाहिताः समाधा pos=va,g=m,c=1,n=p,f=part
ताभ्यः तद् pos=n,g=f,c=5,n=p
pos=i
एव एव pos=i
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
तोयम् तोय pos=n,g=n,c=1,n=s
समुद्रेभ्यः समुद्र pos=n,g=m,c=5,n=p
pos=i
सर्वशः सर्वशस् pos=i