Original

गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम् ।याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥ ५ ॥

Segmented

गङ्गा-यमुनयोः पुण्यात् संगमाद् आहृतम् जलम् याः च अन्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
पुण्यात् पुण्य pos=a,g=m,c=5,n=s
संगमाद् संगम pos=n,g=m,c=5,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
जलम् जल pos=n,g=n,c=1,n=s
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
पुण्या पुण्य pos=a,g=f,c=1,n=p
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
कूपाः कूप pos=n,g=m,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
pos=i