Original

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि ।अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ॥ ३ ॥

Segmented

उदिते विमले सूर्ये पुष्ये च अभ्यागते ऽहनि अभिषेकाय रामस्य द्विज-इन्द्रैः उपकल्पितम्

Analysis

Word Lemma Parse
उदिते उदि pos=va,g=m,c=7,n=s,f=part
विमले विमल pos=a,g=m,c=7,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
पुष्ये पुष्य pos=n,g=m,c=7,n=s
pos=i
अभ्यागते अभ्यागम् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=,c=7,n=s
अभिषेकाय अभिषेक pos=n,g=m,c=4,n=s
रामस्य राम pos=n,g=m,c=6,n=s
द्विज द्विज pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
उपकल्पितम् उपकल्पय् pos=va,g=n,c=1,n=s,f=part