Original

तदद्रिकूटाचलमेघसंनिभं महाविमानोत्तमवेश्मसंघवत् ।अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥ २८ ॥

Segmented

तद् अद्रि-कूट-अचल-मेघ-संनिभम् महा-विमान-उत्तम-वेश्म-संघ-वत् अवार्यमाणः प्रविवेश सारथिः प्रभूत-रत्नम् मकरो यथा अर्णवम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अद्रि अद्रि pos=n,comp=y
कूट कूट pos=n,comp=y
अचल अचल pos=n,comp=y
मेघ मेघ pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
विमान विमान pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
वेश्म वेश्मन् pos=n,comp=y
संघ संघ pos=n,comp=y
वत् वत् pos=i
अवार्यमाणः अवार्यमाण pos=a,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सारथिः सारथि pos=n,g=m,c=1,n=s
प्रभूत प्रभूत pos=a,comp=y
रत्नम् रत्न pos=n,g=m,c=2,n=s
मकरो मकर pos=n,g=m,c=1,n=s
यथा यथा pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s