Original

स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् ।ततः समासाद्य महाधनं महत्प्रहृष्टरोमा स बभूव सारथिः ॥ २७ ॥

Segmented

स वाजि-युक्तेन रथेन सारथिः नर-आकुलम् राजकुलम् विलोकयन् ततः समासाद्य महा-धनम् महत् प्रहृः-रोमा स बभूव सारथिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वाजि वाजिन् pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=2,n=s
राजकुलम् राजकुल pos=n,g=n,c=2,n=s
विलोकयन् विलोकय् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
धनम् धन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सारथिः सारथि pos=n,g=m,c=1,n=s