Original

महाकपाटपिहितं वितर्दिशतशोभितम् ।काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ २५ ॥

Segmented

महा-कपाट-पिहितम् वितर्दि-शत-शोभितम् काञ्चन-प्रतिमा-एकाग्रम् मणि-विद्रुम-तोरणम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कपाट कपाट pos=n,comp=y
पिहितम् पिधा pos=va,g=n,c=2,n=s,f=part
वितर्दि वितर्दि pos=n,comp=y
शत शत pos=n,comp=y
शोभितम् शोभय् pos=va,g=n,c=2,n=s,f=part
काञ्चन काञ्चन pos=a,comp=y
प्रतिमा प्रतिमा pos=n,comp=y
एकाग्रम् एकाग्र pos=a,g=n,c=2,n=s
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
तोरणम् तोरण pos=n,g=n,c=2,n=s