Original

प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् ।स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ २३ ॥

Segmented

प्रपन्नो राजमार्गम् च पताका-ध्वज-शोभितम् स सूतस् तत्र शुश्राव राम-अधिकरणाः कथाः

Analysis

Word Lemma Parse
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
pos=i
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
शोभितम् शोभय् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सूतस् सूत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
राम राम pos=n,comp=y
अधिकरणाः अधिकरण pos=n,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p