Original

स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ २० ॥

Segmented

स्तुवन्तम् तम् तदा सूतम् सुमन्त्रम् मन्त्र-कोविदम् प्रतिबुध्य ततो राजा इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
स्तुवन्तम् स्तु pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s
प्रतिबुध्य प्रतिबुध् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan