Original

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ।राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः ॥ २ ॥

Segmented

अमात्या बलमुख्याः च मुख्या ये निगमस्य च राघवस्य अभिषेक-अर्थे प्रीयमाणास् तु संगताः

Analysis

Word Lemma Parse
अमात्या अमात्य pos=n,g=m,c=1,n=p
बलमुख्याः बलमुख्य pos=n,g=m,c=1,n=p
pos=i
मुख्या मुख्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
निगमस्य निगम pos=n,g=m,c=6,n=s
pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
अभिषेक अभिषेक pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रीयमाणास् प्री pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part