Original

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ।दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव ॥ १९ ॥

Segmented

ब्राह्मणा बलमुख्याः च नैगमाः च आगताः नृप दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
बलमुख्याः बलमुख्य pos=n,g=m,c=1,n=p
pos=i
नैगमाः नैगम pos=n,g=m,c=1,n=p
pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
प्रतिकाङ्क्षन्ते प्रतिकाङ्क्ष् pos=v,p=3,n=p,l=lat
प्रतिबुध्यस्व प्रतिबुध् pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s