Original

इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् ।अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ॥ १५ ॥

Segmented

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् अब्रवीत् तान् इदम् सर्वान् सुमन्त्रो राज-सत्कृतः

Analysis

Word Lemma Parse
इति इति pos=i
तेषु तद् pos=n,g=m,c=7,n=p
ब्रुवाणेषु ब्रू pos=va,g=m,c=7,n=p,f=part
सार्वभौमान् सार्वभौम pos=a,g=m,c=2,n=p
महीपतीन् महीपति pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
सुमन्त्रो सुमन्त्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part