Original

न पश्यामश्च राजानमुदितश्च दिवाकरः ।यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥ १४ ॥

Segmented

न पश्यामः च राजानम् उदितः च दिवाकरः यौवराज्य-अभिषेकः च सज्जो रामस्य धीमतः

Analysis

Word Lemma Parse
pos=i
पश्यामः दृश् pos=v,p=1,n=p,l=lat
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
उदितः उदि pos=va,g=m,c=1,n=s,f=part
pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
यौवराज्य यौवराज्य pos=n,comp=y
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
pos=i
सज्जो सज्ज pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s