Original

ते राजवचनात्तत्र समवेता महीपतिम् ।अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् ॥ १३ ॥

Segmented

ते राज-वचनात् तत्र समवेता महीपतिम् अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
तत्र तत्र pos=i
समवेता समवे pos=va,g=m,c=1,n=p,f=part
महीपतिम् महीपति pos=n,g=m,c=2,n=s
अपश्यन्तो अपश्यत् pos=a,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
को pos=n,g=m,c=1,n=s
नु नु pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=2,n=p
प्रतिवेदयेत् प्रतिवेदय् pos=v,p=3,n=s,l=vidhilin