Original

अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः ।वादित्राणि च सर्वाणि बन्दिनश्च तथापरे ॥ ११ ॥

Segmented

अष्टौ कन्याः च मङ्गल्याः सर्व-आभरण-भूषिताः वादित्राणि च सर्वाणि बन्दिनः च तथा अपरे

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
मङ्गल्याः मङ्गल्य pos=a,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
वादित्राणि वादित्र pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
बन्दिनः बन्दिन् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p