Original

पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः ।प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ॥ १० ॥

Segmented

पाण्डुरः च वृषः सज्जः पाण्डुर-अश्वः च सुस्थितः प्रस्रुतः च गजः श्रीमान् औपवाह्यः प्रतीक्षते

Analysis

Word Lemma Parse
पाण्डुरः पाण्डुर pos=a,g=m,c=1,n=s
pos=i
वृषः वृष pos=n,g=m,c=1,n=s
सज्जः सज्ज pos=a,g=m,c=1,n=s
पाण्डुर पाण्डुर pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
सुस्थितः सुस्थित pos=a,g=m,c=1,n=s
प्रस्रुतः प्रस्रु pos=va,g=m,c=1,n=s,f=part
pos=i
गजः गज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
औपवाह्यः औपवाह्य pos=n,g=m,c=1,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat