Original

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।उपतस्थुरुपस्थानं सहराजपुरोहिताः ॥ १ ॥

Segmented

ते तु ताम् रजनीम् उष्य ब्राह्मणा वेदपारगाः उपतस्थुः उपस्थानम् सह राज-पुरोहिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
उष्य वस् pos=vi
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
उपस्थानम् उपस्थान pos=n,g=n,c=2,n=s
सह सह pos=i
राज राजन् pos=n,comp=y
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p