Original

उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् ।स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ॥ ९ ॥

Segmented

स धुर्यो वै परिस्पन्दन् युग-चक्र-अन्तरम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धुर्यो धुर्य pos=n,g=m,c=1,n=s
वै वै pos=i
परिस्पन्दन् परिस्पन्द् pos=va,g=m,c=1,n=s,f=part
युग युग pos=n,comp=y
चक्र चक्र pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
यथा यथा pos=i