Original

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ८ ॥

Segmented

एवम् प्रचोदितो राजा कैकेय्या निर्विशङ्कया न अशकत् पाशम् उन्मोक्तुम् बलिः इन्द्र-कृतम् यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रचोदितो प्रचोदय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
निर्विशङ्कया निर्विशङ्क pos=a,g=f,c=3,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
पाशम् पाश pos=n,g=m,c=2,n=s
उन्मोक्तुम् उन्मुच् pos=vi
बलिः बलि pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i