Original

सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।सत्यानुरोधात्समये वेलां खां नातिवर्तते ॥ ६ ॥

Segmented

सरिताम् तु पतिः सु अल्पाम् मर्यादाम् सत्यम् अन्वितः

Analysis

Word Lemma Parse
सरिताम् सरित् pos=n,g=f,c=6,n=p
तु तु pos=i
पतिः पति pos=n,g=m,c=1,n=s
सु सु pos=i
अल्पाम् अल्प pos=a,g=f,c=2,n=s
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s