Original

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः ॥ ३ ॥

Segmented

आहुः सत्यम् हि परमम् धर्मम् धर्म-विदः जनाः सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
हि हि pos=i
परमम् परम pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part