Original

इति सूतो मतिं कृत्वा हर्षेण महता पुनः ।निर्जगाम महातेजा राघवस्य दिदृक्षया ॥ २३ ॥

Segmented

इति सूतो मतिम् कृत्वा हर्षेण महता पुनः निर्जगाम महा-तेजाः राघवस्य दिदृक्षया

Analysis

Word Lemma Parse
इति इति pos=i
सूतो सूत pos=n,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पुनः पुनर् pos=i
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s