Original

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ॥ २२ ॥

Segmented

सुमन्त्रः चिन्तयामास त्वरितम् चोदितस् तया व्यक्तम् रामो अभिषेक-अर्थम् इह आयास्यति धर्म-विद्

Analysis

Word Lemma Parse
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
त्वरितम् त्वरितम् pos=i
चोदितस् चोदय् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
आयास्यति आया pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s