Original

पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् ।शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥

Segmented

पापम् कृत्वा इव किम् इदम् मम संश्रुत्य संश्रवम् शेषे क्षिति-तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
इव इव pos=i
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
संश्रुत्य संश्रु pos=vi
संश्रवम् संश्रव pos=n,g=m,c=2,n=s
शेषे शी pos=v,p=2,n=s,l=lat
क्षिति क्षिति pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
सन्नः सद् pos=va,g=m,c=1,n=s,f=part
स्थित्याम् स्थिति pos=n,g=f,c=7,n=s
स्थातुम् स्था pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat