Original

सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमन् ॥ १९ ॥

Segmented

सुमन्त्रः करुणम् श्रुत्वा दृष्ट्वा दीनम् च पार्थिवम् प्रगृहीत-अञ्जलिः किंचित् तस्माद् देशाद् अपाक्रमन्

Analysis

Word Lemma Parse
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
करुणम् करुण pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
दृष्ट्वा दृश् pos=vi
दीनम् दीन pos=a,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अपाक्रमन् अपक्रम् pos=v,p=3,n=p,l=lun