Original

ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ १८ ॥

Segmented

ततः स राजा तम् सूतम् सन्न-हर्षः सुतम् प्रति शोक-आरक्त-ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
सन्न सद् pos=va,comp=y,f=part
हर्षः हर्ष pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
शोक शोक pos=n,comp=y
आरक्त आरक्त pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s