Original

इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् ।स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय ॥ १७ ॥

Segmented

इति राज्ञो वचः श्रुत्वा कैकेयी तद्-अनन्तरम् स्वयम् एव अब्रवीत् सूतम् गच्छ त्वम् रामम् आनय

Analysis

Word Lemma Parse
इति इति pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतम् सूत pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot