Original

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ १४ ॥

Segmented

स्थाप्य राज्ये मम सुतम् कृत्वा रामम् वनेचरम् निःसपत्नाम् च माम् कृत्वा कृतकृत्यो भविष्यसि

Analysis

Word Lemma Parse
स्थाप्य स्थापय् pos=vi
राज्ये राज्य pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
वनेचरम् वनेचर pos=a,g=m,c=2,n=s
निःसपत्नाम् निःसपत्न pos=a,g=f,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
कृत्वा कृ pos=vi
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt