Original

किमिदं भाषसे राजन्वाक्यं गररुजोपमम् ।आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ १३ ॥

Segmented

किम् इदम् भाषसे राजन् वाक्यम् गर-रुजा-उपमम् आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
गर गर pos=n,comp=y
रुजा रुजा pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
आनाययितुम् आनायय् pos=vi
अक्लिष्टम् अक्लिष्ट pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat