Original

यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ ११ ॥

Segmented

यस् ते मन्त्र-कृतः पाणिः अग्नौ पापे मया धृतः तम् त्यजामि स्वजम् च एव तव पुत्रम् सह त्वया

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्त्र मन्त्र pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पाणिः पाणि pos=n,g=m,c=1,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
पापे पाप pos=a,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
स्वजम् स्वज pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s