Original

विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ।कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १० ॥

Segmented

विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
विह्वलाभ्याम् विह्वल pos=a,g=m,c=3,n=d
pos=i
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
अपश्यन्न् अपश्यत् pos=a,g=m,c=1,n=s
इव इव pos=i
भूमिपः भूमिप pos=n,g=m,c=1,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
संस्तभ्य संस्तम्भ् pos=vi
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan