Original

अल्पपर्णा हि तरवो घनीभूताः समन्ततः ।विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः ॥ ७ ॥

Segmented

अल्प-पर्णाः हि तरवो घनीभूताः समन्ततः विप्रकृष्टे ऽपि ये देशे न प्रकाशन्ति वै दिशः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
पर्णाः पर्ण pos=n,g=m,c=1,n=p
हि हि pos=i
तरवो तरु pos=n,g=m,c=1,n=p
घनीभूताः घनीभू pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
विप्रकृष्टे विप्रकृष्ट pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
देशे देश pos=n,g=m,c=7,n=s
pos=i
प्रकाशन्ति प्रकाश् pos=v,p=3,n=p,l=lat
वै वै pos=i
दिशः दिश् pos=n,g=f,c=1,n=p