Original

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥ ६ ॥

Segmented

सकृद् दृष्टास्व् अपि स्त्रीषु नृपेण नृप-वत्सलः मातृ-वत् वर्तते वीरो मानम् उत्सृज्य धर्म-विद्

Analysis

Word Lemma Parse
सकृद् सकृत् pos=i
दृष्टास्व् दृश् pos=va,g=f,c=7,n=p,f=part
अपि अपि pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
नृपेण नृप pos=n,g=m,c=3,n=s
नृप नृप pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
मातृ मातृ pos=n,comp=y
वत् वत् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s